4 bodhicittāpramādo nāma caturthaḥ paricchedaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2005
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

४ बोधिचित्ताप्रमादो नाम चतुर्थः परिच्छेदः

4 bodhicittāpramādo nāma caturthaḥ paricchedaḥ|



evaṃ gṛhītvā sudṛḍhaṃ bodhicittaṃ jinātmajaḥ|

śikṣānatikrame yatnaṃ kuryānnityamatandritaḥ||1||



sahasā yatsamārabdhaṃ samyag yadavicāritam|

tatra kuryānna vetyevaṃ pratijñāyāpi yujyate||2||



vicāritaṃ tu yadbuddhairmahāprājñaiśca tatsutaiḥ|

mayāpi ca yathāśakti tatra kiṃ parilambyate||3||



yadi caivaṃ pratijñāya sādhayeyaṃ na karmaṇā|

etāṃ sarvāṃ visaṃvādya kā gatirme bhaviṣyati||4||



manasā cintayitvāpi yo na dadyātpunarnaraḥ|

sa preto bhavatītyuktamalpamātre'pi vastuni||5||



kimutānuttaraṃ saukhyamuccairuddhuṣya bhāvataḥ|

jagatsarvaṃ visaṃvādya kā gatirme bhaviṣyati||6||



vetti sarvajña evaitāmacintyāṃ karmaṇo gatim|

yadbodhicittatyāge'pi mocayatyevaṃ tāṃ narān||7||



bodhisattvasya tenaivaṃ sarvāpattirgarīyasī|

yasmādāpadyamāno'sau sarvasattvārthahānikṛt||8||



yo'pyanyaḥ kṣaṇamapyasya puṇyavighnaṃ kariṣyati|

tasya durgatiparyanto nāsti sattvārthaghātinaḥ||9||



ekasyāpi hi sattvasya hitaṃ hatvā hato bhavet|

aśeṣākāśaparyantavāsināṃ kimu dehinām||10||



evamāpattibalato bodhicittabalena ca|

dolāyamānaḥ saṃsāre bhūmiprāptau cirāyate||11||



tasmādyathāpratijñātaṃ sādhanīyaṃ mayādarāt|

nādya cetkriyate yatnastalenāsmi talaṃ gataḥ||12||



aprameyā gatā buddhāḥ sarvasattvagaveṣakāḥ|

naiṣāmahaṃ svadoṣeṇa cikitsāgocaraṃ gataḥ||13||



adyāpi cettathaiva syāṃ yathaivāhaṃ punaḥ punaḥ|

durgativyādhimaraṇacchedabhedādyavāpnuyām||14||



kadā tathāgatotpādaṃ śraddhāṃ mānuṣyameva ca|

kuśalābhyāsayogyatvamevaṃ lapsye'tidurlabham||15||



ārogyaṃ divasaṃ cedaṃ sabhaktaṃ nirupadravam|

āyuḥkṣaṇaṃ visaṃvādi kāyopācitakopamaḥ||16||



na hīdṛśairmaccaritairmānuṣyaṃ labhyate punaḥ|

alabhyamāne mānuṣye pāpameva kutaḥ śubham||17||



yadā kuśalayogyo'pi kuśalaṃ na karomyaham|

apāyaduḥkhaiḥ saṃmūḍhaḥ kiṃ kariṣyāmyahaṃ tadā||18||



akurvataśca kuśalaṃ pāpaṃ cāpyupacinvataḥ|

hataḥ sugatiśabdo'pi kalpakoṭiśatairapi||19||



ata evāha bhagavān-mānuṣyamatidurlabham|

mahārṇavayugacchidrakūrmagrīvārpaṇopamam||20||



ekakṣaṇakṛtāt pāpādavīcau kalpamāsyate|

anādikālopacitāt pāpāt kā sugatau kathā||21||



na ca tanmātramevāsau vedayitvā vimucyate|

tasmāttadvedayanneva pāpamanyat prasūyate||22||



nātaḥ parā vañcanāsti na ca moho'styataḥ paraḥ|

yadīdṛśaṃ kṣaṇaṃ prāpya nābhyastaṃ kuśalaṃ mayā||23||



yadi caivaṃ vimṛṣyāmi punaḥ sīdāmi mohitaḥ|

śociṣyāmi ciraṃ bhūyo yamadūtaiḥ pracoditaḥ||24||



ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ|

paścāttāpānalaścittaṃ ciraṃ dhakṣyatyaśikṣitam||25||



kathaṃcidapi saṃprāpto hitabhūmiṃ sudurlabhām|

jānannapi ca nīye'haṃ tāneva narakān punaḥ||26||



atra me cetanā nāsti mantrairiva vimohitaḥ|

na jāne kena muhyāmi ko'trāntarmama tiṣṭhati||27||



hastapādādirahitāstṛṣṇādveṣādiśatravaḥ|

na śūrā na ca te prājñāḥ kathaṃ dāsīkṛto'smi taiḥ||28||



maccittāvasthitā eva ghnanti māmeva susthitāḥ|

tatrāpyahaṃ na kupyāmi dhigasthānasahiṣṇutām||29||



sarve devā manuṣyāśca yadi syurmama śatravaḥ|

te'pi nāvīcikaṃ vahniṃ samudānayituṃ kṣamāḥ||30||



merorapi yadāsaṅgānna bhasmāpyupalabhyate|

kṣaṇāt kṣipanti māṃ tatra balinaḥ kleśaśatravaḥ||31||



na hi sarvānyaśatrūṇāṃ dīrghamāyurapīdṛśam|

anādyantaṃ mahādīrghaṃ yanmama kleśavairiṇām||32||



sarve hitāya kalpante ānukūlyena sevitāḥ|

sevyamānāstvamī kleśāḥ sutarāṃ duḥkhakārakāḥ||33||



iti saṃtatadīrghavairiṣu vyasanaughaprasavaikahetuṣu|

hṛdaye nivasatsu nirbhayaṃ mama saṃsāraratiḥ kathaṃ bhavet||34||



bhavacārakapālakā ime narakādiṣvapi vadhyaghātakāḥ|

mativeśmani lobhapañjare yadi tiṣṭhanti kutaḥ sukhaṃ mama||35||



tasmānna tāvadahamatra dhuraṃ kṣipāmi

yāvanna śatrava ime nihatāḥ samakṣam|

svalpe'pi tāvadapakāriṇi baddharoṣā

mānonnatāstamanihatya na yānti nidrām||36||



prakṛtimaraṇaduḥkhitāndhakārān| raṇaśirasi prasabhaṃ nihantumugrāḥ|

agaṇitaśaraśaktighātaduḥkhā na vimukhatāmupayāntyasādhayitvā||37||



kimuta satatasarvaduḥkhahetūn prakṛtiripūnupahantumudyatasya|

bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai||38||



akāraṇenaiva ripukṣatāni gātreṣvalaṃkāravadudvahanti|

mahārthasiddhyai tu samudyatasya duḥkhāni kasmānmama bādhakāni||39||



svajīvikāmātranibaddhacittāḥ kaivartacaṇḍālakṛṣīvalādyāḥ|

śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham||40||



daśadigvyomaparyantajagatkleśavimokṣaṇe|

pratijñāya madātmāpi na kleśebhyo vimocitaḥ||41||



ātmapramāṇamajñātvā bruvannunmattakastadā|

anivartī bhaviṣyāmi tasmātkleśavadhe sadā||42||



atra grahī bhaviṣyāmi baddhavairaśca vigrahī|

anyatra tadvidhātkleśāt kleśaghātānubandhinaḥ||43||



galantvantrāṇi me kāmaṃ śiraḥ patatu nāma me|

na tvevāvanatiṃ yāmi sarvathā kleśavairiṇām||44||



nirvāsitasyāpi tu nāma śatrordeśāntare sthānaparigrahaḥ syāt|

yataḥ punaḥ saṃbhṛtaśaktireti na kleśaśatrorgatirīdṛśī tu||45||



kvāsau yāyānmanmanaḥstho nirastaḥ

sthitvā yasmin madvadhārthaṃ yateta|

nodyogo me kevalaṃ mandabuddheḥ

kleśāḥ prajñādṛṣṭisādhyā varākāḥ||46||



na kleśā viṣayeṣu nendriyagaṇe nāpyantarāle sthitā

nāto'nyatra kuha sthitāḥ punaramī mathnanti kṛtsnaṃ jagat|

māyaiveyamato vimuñca hṛdayaṃ trāsaṃ bhajasvodyamaṃ

prajñārthaṃ kimakāṇḍa eva narakeṣvātmānamābādhase||47||



evaṃ viniścitya karomi yatnaṃ

yathoktaśikṣāpratipattihetoḥ|

vaidyopadeśāccalataḥ kuto'sti

bhaiṣajyasādhyasya nirāmayatvam||48||



iti prajñākaramativiracitāyāṃ bodhicaryāvatārapañjikāyāṃ

bodhicittāpramādaścaturthaḥ paricchedaḥ||